Declension table of ?atilohita

Deva

MasculineSingularDualPlural
Nominativeatilohitaḥ atilohitau atilohitāḥ
Vocativeatilohita atilohitau atilohitāḥ
Accusativeatilohitam atilohitau atilohitān
Instrumentalatilohitena atilohitābhyām atilohitaiḥ atilohitebhiḥ
Dativeatilohitāya atilohitābhyām atilohitebhyaḥ
Ablativeatilohitāt atilohitābhyām atilohitebhyaḥ
Genitiveatilohitasya atilohitayoḥ atilohitānām
Locativeatilohite atilohitayoḥ atilohiteṣu

Compound atilohita -

Adverb -atilohitam -atilohitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria