Declension table of atilakṣmī

Deva

MasculineSingularDualPlural
Nominativeatilakṣmīḥ atilakṣmiyau atilakṣmiyaḥ
Vocativeatilakṣmīḥ atilakṣmiyau atilakṣmiyaḥ
Accusativeatilakṣmiyam atilakṣmiyau atilakṣmiyaḥ
Instrumentalatilakṣmiyā atilakṣmībhyām atilakṣmībhiḥ
Dativeatilakṣmiye atilakṣmībhyām atilakṣmībhyaḥ
Ablativeatilakṣmiyaḥ atilakṣmībhyām atilakṣmībhyaḥ
Genitiveatilakṣmiyaḥ atilakṣmiyoḥ atilakṣmiyām
Locativeatilakṣmiyi atilakṣmiyoḥ atilakṣmīṣu

Compound atilakṣmī -

Adverb -atilakṣmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria