Declension table of ?atilaṅghana

Deva

NeuterSingularDualPlural
Nominativeatilaṅghanam atilaṅghane atilaṅghanāni
Vocativeatilaṅghana atilaṅghane atilaṅghanāni
Accusativeatilaṅghanam atilaṅghane atilaṅghanāni
Instrumentalatilaṅghanena atilaṅghanābhyām atilaṅghanaiḥ
Dativeatilaṅghanāya atilaṅghanābhyām atilaṅghanebhyaḥ
Ablativeatilaṅghanāt atilaṅghanābhyām atilaṅghanebhyaḥ
Genitiveatilaṅghanasya atilaṅghanayoḥ atilaṅghanānām
Locativeatilaṅghane atilaṅghanayoḥ atilaṅghaneṣu

Compound atilaṅghana -

Adverb -atilaṅghanam -atilaṅghanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria