Declension table of ?atikruddhā

Deva

FeminineSingularDualPlural
Nominativeatikruddhā atikruddhe atikruddhāḥ
Vocativeatikruddhe atikruddhe atikruddhāḥ
Accusativeatikruddhām atikruddhe atikruddhāḥ
Instrumentalatikruddhayā atikruddhābhyām atikruddhābhiḥ
Dativeatikruddhāyai atikruddhābhyām atikruddhābhyaḥ
Ablativeatikruddhāyāḥ atikruddhābhyām atikruddhābhyaḥ
Genitiveatikruddhāyāḥ atikruddhayoḥ atikruddhānām
Locativeatikruddhāyām atikruddhayoḥ atikruddhāsu

Adverb -atikruddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria