Declension table of ?atikruddha

Deva

MasculineSingularDualPlural
Nominativeatikruddhaḥ atikruddhau atikruddhāḥ
Vocativeatikruddha atikruddhau atikruddhāḥ
Accusativeatikruddham atikruddhau atikruddhān
Instrumentalatikruddhena atikruddhābhyām atikruddhaiḥ atikruddhebhiḥ
Dativeatikruddhāya atikruddhābhyām atikruddhebhyaḥ
Ablativeatikruddhāt atikruddhābhyām atikruddhebhyaḥ
Genitiveatikruddhasya atikruddhayoḥ atikruddhānām
Locativeatikruddhe atikruddhayoḥ atikruddheṣu

Compound atikruddha -

Adverb -atikruddham -atikruddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria