Declension table of ?atikruṣṭa

Deva

NeuterSingularDualPlural
Nominativeatikruṣṭam atikruṣṭe atikruṣṭāni
Vocativeatikruṣṭa atikruṣṭe atikruṣṭāni
Accusativeatikruṣṭam atikruṣṭe atikruṣṭāni
Instrumentalatikruṣṭena atikruṣṭābhyām atikruṣṭaiḥ
Dativeatikruṣṭāya atikruṣṭābhyām atikruṣṭebhyaḥ
Ablativeatikruṣṭāt atikruṣṭābhyām atikruṣṭebhyaḥ
Genitiveatikruṣṭasya atikruṣṭayoḥ atikruṣṭānām
Locativeatikruṣṭe atikruṣṭayoḥ atikruṣṭeṣu

Compound atikruṣṭa -

Adverb -atikruṣṭam -atikruṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria