Declension table of ?atikramaṇīyā

Deva

FeminineSingularDualPlural
Nominativeatikramaṇīyā atikramaṇīye atikramaṇīyāḥ
Vocativeatikramaṇīye atikramaṇīye atikramaṇīyāḥ
Accusativeatikramaṇīyām atikramaṇīye atikramaṇīyāḥ
Instrumentalatikramaṇīyayā atikramaṇīyābhyām atikramaṇīyābhiḥ
Dativeatikramaṇīyāyai atikramaṇīyābhyām atikramaṇīyābhyaḥ
Ablativeatikramaṇīyāyāḥ atikramaṇīyābhyām atikramaṇīyābhyaḥ
Genitiveatikramaṇīyāyāḥ atikramaṇīyayoḥ atikramaṇīyānām
Locativeatikramaṇīyāyām atikramaṇīyayoḥ atikramaṇīyāsu

Adverb -atikramaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria