Declension table of ?atikramaṇīya

Deva

NeuterSingularDualPlural
Nominativeatikramaṇīyam atikramaṇīye atikramaṇīyāni
Vocativeatikramaṇīya atikramaṇīye atikramaṇīyāni
Accusativeatikramaṇīyam atikramaṇīye atikramaṇīyāni
Instrumentalatikramaṇīyena atikramaṇīyābhyām atikramaṇīyaiḥ
Dativeatikramaṇīyāya atikramaṇīyābhyām atikramaṇīyebhyaḥ
Ablativeatikramaṇīyāt atikramaṇīyābhyām atikramaṇīyebhyaḥ
Genitiveatikramaṇīyasya atikramaṇīyayoḥ atikramaṇīyānām
Locativeatikramaṇīye atikramaṇīyayoḥ atikramaṇīyeṣu

Compound atikramaṇīya -

Adverb -atikramaṇīyam -atikramaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria