Declension table of ?atikramaṇīya

Deva

MasculineSingularDualPlural
Nominativeatikramaṇīyaḥ atikramaṇīyau atikramaṇīyāḥ
Vocativeatikramaṇīya atikramaṇīyau atikramaṇīyāḥ
Accusativeatikramaṇīyam atikramaṇīyau atikramaṇīyān
Instrumentalatikramaṇīyena atikramaṇīyābhyām atikramaṇīyaiḥ atikramaṇīyebhiḥ
Dativeatikramaṇīyāya atikramaṇīyābhyām atikramaṇīyebhyaḥ
Ablativeatikramaṇīyāt atikramaṇīyābhyām atikramaṇīyebhyaḥ
Genitiveatikramaṇīyasya atikramaṇīyayoḥ atikramaṇīyānām
Locativeatikramaṇīye atikramaṇīyayoḥ atikramaṇīyeṣu

Compound atikramaṇīya -

Adverb -atikramaṇīyam -atikramaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria