Declension table of ?atikramaṇī

Deva

FeminineSingularDualPlural
Nominativeatikramaṇī atikramaṇyau atikramaṇyaḥ
Vocativeatikramaṇi atikramaṇyau atikramaṇyaḥ
Accusativeatikramaṇīm atikramaṇyau atikramaṇīḥ
Instrumentalatikramaṇyā atikramaṇībhyām atikramaṇībhiḥ
Dativeatikramaṇyai atikramaṇībhyām atikramaṇībhyaḥ
Ablativeatikramaṇyāḥ atikramaṇībhyām atikramaṇībhyaḥ
Genitiveatikramaṇyāḥ atikramaṇyoḥ atikramaṇīnām
Locativeatikramaṇyām atikramaṇyoḥ atikramaṇīṣu

Compound atikramaṇi - atikramaṇī -

Adverb -atikramaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria