Declension table of ?atikrāntaniṣedhā

Deva

FeminineSingularDualPlural
Nominativeatikrāntaniṣedhā atikrāntaniṣedhe atikrāntaniṣedhāḥ
Vocativeatikrāntaniṣedhe atikrāntaniṣedhe atikrāntaniṣedhāḥ
Accusativeatikrāntaniṣedhām atikrāntaniṣedhe atikrāntaniṣedhāḥ
Instrumentalatikrāntaniṣedhayā atikrāntaniṣedhābhyām atikrāntaniṣedhābhiḥ
Dativeatikrāntaniṣedhāyai atikrāntaniṣedhābhyām atikrāntaniṣedhābhyaḥ
Ablativeatikrāntaniṣedhāyāḥ atikrāntaniṣedhābhyām atikrāntaniṣedhābhyaḥ
Genitiveatikrāntaniṣedhāyāḥ atikrāntaniṣedhayoḥ atikrāntaniṣedhānām
Locativeatikrāntaniṣedhāyām atikrāntaniṣedhayoḥ atikrāntaniṣedhāsu

Adverb -atikrāntaniṣedham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria