Declension table of ?atikiriṭā

Deva

FeminineSingularDualPlural
Nominativeatikiriṭā atikiriṭe atikiriṭāḥ
Vocativeatikiriṭe atikiriṭe atikiriṭāḥ
Accusativeatikiriṭām atikiriṭe atikiriṭāḥ
Instrumentalatikiriṭayā atikiriṭābhyām atikiriṭābhiḥ
Dativeatikiriṭāyai atikiriṭābhyām atikiriṭābhyaḥ
Ablativeatikiriṭāyāḥ atikiriṭābhyām atikiriṭābhyaḥ
Genitiveatikiriṭāyāḥ atikiriṭayoḥ atikiriṭānām
Locativeatikiriṭāyām atikiriṭayoḥ atikiriṭāsu

Adverb -atikiriṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria