Declension table of ?atikhaṭvā

Deva

FeminineSingularDualPlural
Nominativeatikhaṭvā atikhaṭve atikhaṭvāḥ
Vocativeatikhaṭve atikhaṭve atikhaṭvāḥ
Accusativeatikhaṭvām atikhaṭve atikhaṭvāḥ
Instrumentalatikhaṭvayā atikhaṭvābhyām atikhaṭvābhiḥ
Dativeatikhaṭvāyai atikhaṭvābhyām atikhaṭvābhyaḥ
Ablativeatikhaṭvāyāḥ atikhaṭvābhyām atikhaṭvābhyaḥ
Genitiveatikhaṭvāyāḥ atikhaṭvayoḥ atikhaṭvānām
Locativeatikhaṭvāyām atikhaṭvayoḥ atikhaṭvāsu

Adverb -atikhaṭvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria