Declension table of ?atikeśara

Deva

MasculineSingularDualPlural
Nominativeatikeśaraḥ atikeśarau atikeśarāḥ
Vocativeatikeśara atikeśarau atikeśarāḥ
Accusativeatikeśaram atikeśarau atikeśarān
Instrumentalatikeśareṇa atikeśarābhyām atikeśaraiḥ atikeśarebhiḥ
Dativeatikeśarāya atikeśarābhyām atikeśarebhyaḥ
Ablativeatikeśarāt atikeśarābhyām atikeśarebhyaḥ
Genitiveatikeśarasya atikeśarayoḥ atikeśarāṇām
Locativeatikeśare atikeśarayoḥ atikeśareṣu

Compound atikeśara -

Adverb -atikeśaram -atikeśarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria