Declension table of atikatha

Deva

MasculineSingularDualPlural
Nominativeatikathaḥ atikathau atikathāḥ
Vocativeatikatha atikathau atikathāḥ
Accusativeatikatham atikathau atikathān
Instrumentalatikathena atikathābhyām atikathaiḥ atikathebhiḥ
Dativeatikathāya atikathābhyām atikathebhyaḥ
Ablativeatikathāt atikathābhyām atikathebhyaḥ
Genitiveatikathasya atikathayoḥ atikathānām
Locativeatikathe atikathayoḥ atikatheṣu

Compound atikatha -

Adverb -atikatham -atikathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria