Declension table of ?atikalyāṇī

Deva

FeminineSingularDualPlural
Nominativeatikalyāṇī atikalyāṇyau atikalyāṇyaḥ
Vocativeatikalyāṇi atikalyāṇyau atikalyāṇyaḥ
Accusativeatikalyāṇīm atikalyāṇyau atikalyāṇīḥ
Instrumentalatikalyāṇyā atikalyāṇībhyām atikalyāṇībhiḥ
Dativeatikalyāṇyai atikalyāṇībhyām atikalyāṇībhyaḥ
Ablativeatikalyāṇyāḥ atikalyāṇībhyām atikalyāṇībhyaḥ
Genitiveatikalyāṇyāḥ atikalyāṇyoḥ atikalyāṇīnām
Locativeatikalyāṇyām atikalyāṇyoḥ atikalyāṇīṣu

Compound atikalyāṇi - atikalyāṇī -

Adverb -atikalyāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria