Declension table of ?atikalyāṇa

Deva

NeuterSingularDualPlural
Nominativeatikalyāṇam atikalyāṇe atikalyāṇāni
Vocativeatikalyāṇa atikalyāṇe atikalyāṇāni
Accusativeatikalyāṇam atikalyāṇe atikalyāṇāni
Instrumentalatikalyāṇena atikalyāṇābhyām atikalyāṇaiḥ
Dativeatikalyāṇāya atikalyāṇābhyām atikalyāṇebhyaḥ
Ablativeatikalyāṇāt atikalyāṇābhyām atikalyāṇebhyaḥ
Genitiveatikalyāṇasya atikalyāṇayoḥ atikalyāṇānām
Locativeatikalyāṇe atikalyāṇayoḥ atikalyāṇeṣu

Compound atikalyāṇa -

Adverb -atikalyāṇam -atikalyāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria