Declension table of atikāya

Deva

NeuterSingularDualPlural
Nominativeatikāyam atikāye atikāyāni
Vocativeatikāya atikāye atikāyāni
Accusativeatikāyam atikāye atikāyāni
Instrumentalatikāyena atikāyābhyām atikāyaiḥ
Dativeatikāyāya atikāyābhyām atikāyebhyaḥ
Ablativeatikāyāt atikāyābhyām atikāyebhyaḥ
Genitiveatikāyasya atikāyayoḥ atikāyānām
Locativeatikāye atikāyayoḥ atikāyeṣu

Compound atikāya -

Adverb -atikāyam -atikāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria