Declension table of atikāya

Deva

MasculineSingularDualPlural
Nominativeatikāyaḥ atikāyau atikāyāḥ
Vocativeatikāya atikāyau atikāyāḥ
Accusativeatikāyam atikāyau atikāyān
Instrumentalatikāyena atikāyābhyām atikāyaiḥ atikāyebhiḥ
Dativeatikāyāya atikāyābhyām atikāyebhyaḥ
Ablativeatikāyāt atikāyābhyām atikāyebhyaḥ
Genitiveatikāyasya atikāyayoḥ atikāyānām
Locativeatikāye atikāyayoḥ atikāyeṣu

Compound atikāya -

Adverb -atikāyam -atikāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria