Declension table of ?atikṣiptā

Deva

FeminineSingularDualPlural
Nominativeatikṣiptā atikṣipte atikṣiptāḥ
Vocativeatikṣipte atikṣipte atikṣiptāḥ
Accusativeatikṣiptām atikṣipte atikṣiptāḥ
Instrumentalatikṣiptayā atikṣiptābhyām atikṣiptābhiḥ
Dativeatikṣiptāyai atikṣiptābhyām atikṣiptābhyaḥ
Ablativeatikṣiptāyāḥ atikṣiptābhyām atikṣiptābhyaḥ
Genitiveatikṣiptāyāḥ atikṣiptayoḥ atikṣiptānām
Locativeatikṣiptāyām atikṣiptayoḥ atikṣiptāsu

Adverb -atikṣiptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria