Declension table of ?atikṣipta

Deva

NeuterSingularDualPlural
Nominativeatikṣiptam atikṣipte atikṣiptāni
Vocativeatikṣipta atikṣipte atikṣiptāni
Accusativeatikṣiptam atikṣipte atikṣiptāni
Instrumentalatikṣiptena atikṣiptābhyām atikṣiptaiḥ
Dativeatikṣiptāya atikṣiptābhyām atikṣiptebhyaḥ
Ablativeatikṣiptāt atikṣiptābhyām atikṣiptebhyaḥ
Genitiveatikṣiptasya atikṣiptayoḥ atikṣiptānām
Locativeatikṣipte atikṣiptayoḥ atikṣipteṣu

Compound atikṣipta -

Adverb -atikṣiptam -atikṣiptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria