Declension table of ?atikṣipta

Deva

MasculineSingularDualPlural
Nominativeatikṣiptaḥ atikṣiptau atikṣiptāḥ
Vocativeatikṣipta atikṣiptau atikṣiptāḥ
Accusativeatikṣiptam atikṣiptau atikṣiptān
Instrumentalatikṣiptena atikṣiptābhyām atikṣiptaiḥ atikṣiptebhiḥ
Dativeatikṣiptāya atikṣiptābhyām atikṣiptebhyaḥ
Ablativeatikṣiptāt atikṣiptābhyām atikṣiptebhyaḥ
Genitiveatikṣiptasya atikṣiptayoḥ atikṣiptānām
Locativeatikṣipte atikṣiptayoḥ atikṣipteṣu

Compound atikṣipta -

Adverb -atikṣiptam -atikṣiptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria