Declension table of ?atikṛśā

Deva

FeminineSingularDualPlural
Nominativeatikṛśā atikṛśe atikṛśāḥ
Vocativeatikṛśe atikṛśe atikṛśāḥ
Accusativeatikṛśām atikṛśe atikṛśāḥ
Instrumentalatikṛśayā atikṛśābhyām atikṛśābhiḥ
Dativeatikṛśāyai atikṛśābhyām atikṛśābhyaḥ
Ablativeatikṛśāyāḥ atikṛśābhyām atikṛśābhyaḥ
Genitiveatikṛśāyāḥ atikṛśayoḥ atikṛśānām
Locativeatikṛśāyām atikṛśayoḥ atikṛśāsu

Adverb -atikṛśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria