Declension table of ?atikṛtārtha

Deva

NeuterSingularDualPlural
Nominativeatikṛtārtham atikṛtārthe atikṛtārthāni
Vocativeatikṛtārtha atikṛtārthe atikṛtārthāni
Accusativeatikṛtārtham atikṛtārthe atikṛtārthāni
Instrumentalatikṛtārthena atikṛtārthābhyām atikṛtārthaiḥ
Dativeatikṛtārthāya atikṛtārthābhyām atikṛtārthebhyaḥ
Ablativeatikṛtārthāt atikṛtārthābhyām atikṛtārthebhyaḥ
Genitiveatikṛtārthasya atikṛtārthayoḥ atikṛtārthānām
Locativeatikṛtārthe atikṛtārthayoḥ atikṛtārtheṣu

Compound atikṛtārtha -

Adverb -atikṛtārtham -atikṛtārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria