Declension table of ?atikṛcchra

Deva

MasculineSingularDualPlural
Nominativeatikṛcchraḥ atikṛcchrau atikṛcchrāḥ
Vocativeatikṛcchra atikṛcchrau atikṛcchrāḥ
Accusativeatikṛcchram atikṛcchrau atikṛcchrān
Instrumentalatikṛcchreṇa atikṛcchrābhyām atikṛcchraiḥ atikṛcchrebhiḥ
Dativeatikṛcchrāya atikṛcchrābhyām atikṛcchrebhyaḥ
Ablativeatikṛcchrāt atikṛcchrābhyām atikṛcchrebhyaḥ
Genitiveatikṛcchrasya atikṛcchrayoḥ atikṛcchrāṇām
Locativeatikṛcchre atikṛcchrayoḥ atikṛcchreṣu

Compound atikṛcchra -

Adverb -atikṛcchram -atikṛcchrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria