Declension table of ?atikṛṣṇā

Deva

FeminineSingularDualPlural
Nominativeatikṛṣṇā atikṛṣṇe atikṛṣṇāḥ
Vocativeatikṛṣṇe atikṛṣṇe atikṛṣṇāḥ
Accusativeatikṛṣṇām atikṛṣṇe atikṛṣṇāḥ
Instrumentalatikṛṣṇayā atikṛṣṇābhyām atikṛṣṇābhiḥ
Dativeatikṛṣṇāyai atikṛṣṇābhyām atikṛṣṇābhyaḥ
Ablativeatikṛṣṇāyāḥ atikṛṣṇābhyām atikṛṣṇābhyaḥ
Genitiveatikṛṣṇāyāḥ atikṛṣṇayoḥ atikṛṣṇānām
Locativeatikṛṣṇāyām atikṛṣṇayoḥ atikṛṣṇāsu

Adverb -atikṛṣṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria