Declension table of ?atikṛṣṇa

Deva

NeuterSingularDualPlural
Nominativeatikṛṣṇam atikṛṣṇe atikṛṣṇāni
Vocativeatikṛṣṇa atikṛṣṇe atikṛṣṇāni
Accusativeatikṛṣṇam atikṛṣṇe atikṛṣṇāni
Instrumentalatikṛṣṇena atikṛṣṇābhyām atikṛṣṇaiḥ
Dativeatikṛṣṇāya atikṛṣṇābhyām atikṛṣṇebhyaḥ
Ablativeatikṛṣṇāt atikṛṣṇābhyām atikṛṣṇebhyaḥ
Genitiveatikṛṣṇasya atikṛṣṇayoḥ atikṛṣṇānām
Locativeatikṛṣṇe atikṛṣṇayoḥ atikṛṣṇeṣu

Compound atikṛṣṇa -

Adverb -atikṛṣṇam -atikṛṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria