Declension table of ?atikṛṣṇa

Deva

MasculineSingularDualPlural
Nominativeatikṛṣṇaḥ atikṛṣṇau atikṛṣṇāḥ
Vocativeatikṛṣṇa atikṛṣṇau atikṛṣṇāḥ
Accusativeatikṛṣṇam atikṛṣṇau atikṛṣṇān
Instrumentalatikṛṣṇena atikṛṣṇābhyām atikṛṣṇaiḥ atikṛṣṇebhiḥ
Dativeatikṛṣṇāya atikṛṣṇābhyām atikṛṣṇebhyaḥ
Ablativeatikṛṣṇāt atikṛṣṇābhyām atikṛṣṇebhyaḥ
Genitiveatikṛṣṇasya atikṛṣṇayoḥ atikṛṣṇānām
Locativeatikṛṣṇe atikṛṣṇayoḥ atikṛṣṇeṣu

Compound atikṛṣṇa -

Adverb -atikṛṣṇam -atikṛṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria