Declension table of ?atijava

Deva

NeuterSingularDualPlural
Nominativeatijavam atijave atijavāni
Vocativeatijava atijave atijavāni
Accusativeatijavam atijave atijavāni
Instrumentalatijavena atijavābhyām atijavaiḥ
Dativeatijavāya atijavābhyām atijavebhyaḥ
Ablativeatijavāt atijavābhyām atijavebhyaḥ
Genitiveatijavasya atijavayoḥ atijavānām
Locativeatijave atijavayoḥ atijaveṣu

Compound atijava -

Adverb -atijavam -atijavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria