Declension table of ?atijava

Deva

MasculineSingularDualPlural
Nominativeatijavaḥ atijavau atijavāḥ
Vocativeatijava atijavau atijavāḥ
Accusativeatijavam atijavau atijavān
Instrumentalatijavena atijavābhyām atijavaiḥ atijavebhiḥ
Dativeatijavāya atijavābhyām atijavebhyaḥ
Ablativeatijavāt atijavābhyām atijavebhyaḥ
Genitiveatijavasya atijavayoḥ atijavānām
Locativeatijave atijavayoḥ atijaveṣu

Compound atijava -

Adverb -atijavam -atijavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria