Declension table of ?atijāta

Deva

NeuterSingularDualPlural
Nominativeatijātam atijāte atijātāni
Vocativeatijāta atijāte atijātāni
Accusativeatijātam atijāte atijātāni
Instrumentalatijātena atijātābhyām atijātaiḥ
Dativeatijātāya atijātābhyām atijātebhyaḥ
Ablativeatijātāt atijātābhyām atijātebhyaḥ
Genitiveatijātasya atijātayoḥ atijātānām
Locativeatijāte atijātayoḥ atijāteṣu

Compound atijāta -

Adverb -atijātam -atijātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria