Declension table of ?atijāta

Deva

MasculineSingularDualPlural
Nominativeatijātaḥ atijātau atijātāḥ
Vocativeatijāta atijātau atijātāḥ
Accusativeatijātam atijātau atijātān
Instrumentalatijātena atijātābhyām atijātaiḥ atijātebhiḥ
Dativeatijātāya atijātābhyām atijātebhyaḥ
Ablativeatijātāt atijātābhyām atijātebhyaḥ
Genitiveatijātasya atijātayoḥ atijātānām
Locativeatijāte atijātayoḥ atijāteṣu

Compound atijāta -

Adverb -atijātam -atijātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria