Declension table of ?atijāgara

Deva

NeuterSingularDualPlural
Nominativeatijāgaram atijāgare atijāgarāṇi
Vocativeatijāgara atijāgare atijāgarāṇi
Accusativeatijāgaram atijāgare atijāgarāṇi
Instrumentalatijāgareṇa atijāgarābhyām atijāgaraiḥ
Dativeatijāgarāya atijāgarābhyām atijāgarebhyaḥ
Ablativeatijāgarāt atijāgarābhyām atijāgarebhyaḥ
Genitiveatijāgarasya atijāgarayoḥ atijāgarāṇām
Locativeatijāgare atijāgarayoḥ atijāgareṣu

Compound atijāgara -

Adverb -atijāgaram -atijāgarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria