Declension table of ?atītvarī

Deva

FeminineSingularDualPlural
Nominativeatītvarī atītvaryau atītvaryaḥ
Vocativeatītvari atītvaryau atītvaryaḥ
Accusativeatītvarīm atītvaryau atītvarīḥ
Instrumentalatītvaryā atītvarībhyām atītvarībhiḥ
Dativeatītvaryai atītvarībhyām atītvarībhyaḥ
Ablativeatītvaryāḥ atītvarībhyām atītvarībhyaḥ
Genitiveatītvaryāḥ atītvaryoḥ atītvarīṇām
Locativeatītvaryām atītvaryoḥ atītvarīṣu

Compound atītvari - atītvarī -

Adverb -atītvari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria