Declension table of ?atīrtha

Deva

NeuterSingularDualPlural
Nominativeatīrtham atīrthe atīrthāni
Vocativeatīrtha atīrthe atīrthāni
Accusativeatīrtham atīrthe atīrthāni
Instrumentalatīrthena atīrthābhyām atīrthaiḥ
Dativeatīrthāya atīrthābhyām atīrthebhyaḥ
Ablativeatīrthāt atīrthābhyām atīrthebhyaḥ
Genitiveatīrthasya atīrthayoḥ atīrthānām
Locativeatīrthe atīrthayoḥ atīrtheṣu

Compound atīrtha -

Adverb -atīrtham -atīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria