Declension table of ?atīreka

Deva

MasculineSingularDualPlural
Nominativeatīrekaḥ atīrekau atīrekāḥ
Vocativeatīreka atīrekau atīrekāḥ
Accusativeatīrekam atīrekau atīrekān
Instrumentalatīrekeṇa atīrekābhyām atīrekaiḥ atīrekebhiḥ
Dativeatīrekāya atīrekābhyām atīrekebhyaḥ
Ablativeatīrekāt atīrekābhyām atīrekebhyaḥ
Genitiveatīrekasya atīrekayoḥ atīrekāṇām
Locativeatīreke atīrekayoḥ atīrekeṣu

Compound atīreka -

Adverb -atīrekam -atīrekāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria