Declension table of ?atīkṣṇā

Deva

FeminineSingularDualPlural
Nominativeatīkṣṇā atīkṣṇe atīkṣṇāḥ
Vocativeatīkṣṇe atīkṣṇe atīkṣṇāḥ
Accusativeatīkṣṇām atīkṣṇe atīkṣṇāḥ
Instrumentalatīkṣṇayā atīkṣṇābhyām atīkṣṇābhiḥ
Dativeatīkṣṇāyai atīkṣṇābhyām atīkṣṇābhyaḥ
Ablativeatīkṣṇāyāḥ atīkṣṇābhyām atīkṣṇābhyaḥ
Genitiveatīkṣṇāyāḥ atīkṣṇayoḥ atīkṣṇānām
Locativeatīkṣṇāyām atīkṣṇayoḥ atīkṣṇāsu

Adverb -atīkṣṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria