Declension table of ?atīkṣṇa

Deva

NeuterSingularDualPlural
Nominativeatīkṣṇam atīkṣṇe atīkṣṇāni
Vocativeatīkṣṇa atīkṣṇe atīkṣṇāni
Accusativeatīkṣṇam atīkṣṇe atīkṣṇāni
Instrumentalatīkṣṇena atīkṣṇābhyām atīkṣṇaiḥ
Dativeatīkṣṇāya atīkṣṇābhyām atīkṣṇebhyaḥ
Ablativeatīkṣṇāt atīkṣṇābhyām atīkṣṇebhyaḥ
Genitiveatīkṣṇasya atīkṣṇayoḥ atīkṣṇānām
Locativeatīkṣṇe atīkṣṇayoḥ atīkṣṇeṣu

Compound atīkṣṇa -

Adverb -atīkṣṇam -atīkṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria