Declension table of ?atīkṣṇa

Deva

MasculineSingularDualPlural
Nominativeatīkṣṇaḥ atīkṣṇau atīkṣṇāḥ
Vocativeatīkṣṇa atīkṣṇau atīkṣṇāḥ
Accusativeatīkṣṇam atīkṣṇau atīkṣṇān
Instrumentalatīkṣṇena atīkṣṇābhyām atīkṣṇaiḥ atīkṣṇebhiḥ
Dativeatīkṣṇāya atīkṣṇābhyām atīkṣṇebhyaḥ
Ablativeatīkṣṇāt atīkṣṇābhyām atīkṣṇebhyaḥ
Genitiveatīkṣṇasya atīkṣṇayoḥ atīkṣṇānām
Locativeatīkṣṇe atīkṣṇayoḥ atīkṣṇeṣu

Compound atīkṣṇa -

Adverb -atīkṣṇam -atīkṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria