Declension table of ?atihrasva

Deva

MasculineSingularDualPlural
Nominativeatihrasvaḥ atihrasvau atihrasvāḥ
Vocativeatihrasva atihrasvau atihrasvāḥ
Accusativeatihrasvam atihrasvau atihrasvān
Instrumentalatihrasvena atihrasvābhyām atihrasvaiḥ atihrasvebhiḥ
Dativeatihrasvāya atihrasvābhyām atihrasvebhyaḥ
Ablativeatihrasvāt atihrasvābhyām atihrasvebhyaḥ
Genitiveatihrasvasya atihrasvayoḥ atihrasvānām
Locativeatihrasve atihrasvayoḥ atihrasveṣu

Compound atihrasva -

Adverb -atihrasvam -atihrasvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria