Declension table of ?atihita

Deva

NeuterSingularDualPlural
Nominativeatihitam atihite atihitāni
Vocativeatihita atihite atihitāni
Accusativeatihitam atihite atihitāni
Instrumentalatihitena atihitābhyām atihitaiḥ
Dativeatihitāya atihitābhyām atihitebhyaḥ
Ablativeatihitāt atihitābhyām atihitebhyaḥ
Genitiveatihitasya atihitayoḥ atihitānām
Locativeatihite atihitayoḥ atihiteṣu

Compound atihita -

Adverb -atihitam -atihitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria