Declension table of ?atihatā

Deva

FeminineSingularDualPlural
Nominativeatihatā atihate atihatāḥ
Vocativeatihate atihate atihatāḥ
Accusativeatihatām atihate atihatāḥ
Instrumentalatihatayā atihatābhyām atihatābhiḥ
Dativeatihatāyai atihatābhyām atihatābhyaḥ
Ablativeatihatāyāḥ atihatābhyām atihatābhyaḥ
Genitiveatihatāyāḥ atihatayoḥ atihatānām
Locativeatihatāyām atihatayoḥ atihatāsu

Adverb -atihatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria