Declension table of ?atihata

Deva

NeuterSingularDualPlural
Nominativeatihatam atihate atihatāni
Vocativeatihata atihate atihatāni
Accusativeatihatam atihate atihatāni
Instrumentalatihatena atihatābhyām atihataiḥ
Dativeatihatāya atihatābhyām atihatebhyaḥ
Ablativeatihatāt atihatābhyām atihatebhyaḥ
Genitiveatihatasya atihatayoḥ atihatānām
Locativeatihate atihatayoḥ atihateṣu

Compound atihata -

Adverb -atihatam -atihatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria