Declension table of ?atihāsa

Deva

MasculineSingularDualPlural
Nominativeatihāsaḥ atihāsau atihāsāḥ
Vocativeatihāsa atihāsau atihāsāḥ
Accusativeatihāsam atihāsau atihāsān
Instrumentalatihāsena atihāsābhyām atihāsaiḥ atihāsebhiḥ
Dativeatihāsāya atihāsābhyām atihāsebhyaḥ
Ablativeatihāsāt atihāsābhyām atihāsebhyaḥ
Genitiveatihāsasya atihāsayoḥ atihāsānām
Locativeatihāse atihāsayoḥ atihāseṣu

Compound atihāsa -

Adverb -atihāsam -atihāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria