Declension table of ?atigupta

Deva

NeuterSingularDualPlural
Nominativeatiguptam atigupte atiguptāni
Vocativeatigupta atigupte atiguptāni
Accusativeatiguptam atigupte atiguptāni
Instrumentalatiguptena atiguptābhyām atiguptaiḥ
Dativeatiguptāya atiguptābhyām atiguptebhyaḥ
Ablativeatiguptāt atiguptābhyām atiguptebhyaḥ
Genitiveatiguptasya atiguptayoḥ atiguptānām
Locativeatigupte atiguptayoḥ atigupteṣu

Compound atigupta -

Adverb -atiguptam -atiguptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria