Declension table of ?atigrāha

Deva

MasculineSingularDualPlural
Nominativeatigrāhaḥ atigrāhau atigrāhāḥ
Vocativeatigrāha atigrāhau atigrāhāḥ
Accusativeatigrāham atigrāhau atigrāhān
Instrumentalatigrāheṇa atigrāhābhyām atigrāhaiḥ atigrāhebhiḥ
Dativeatigrāhāya atigrāhābhyām atigrāhebhyaḥ
Ablativeatigrāhāt atigrāhābhyām atigrāhebhyaḥ
Genitiveatigrāhasya atigrāhayoḥ atigrāhāṇām
Locativeatigrāhe atigrāhayoḥ atigrāheṣu

Compound atigrāha -

Adverb -atigrāham -atigrāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria