Declension table of ?atigo

Deva

FeminineSingularDualPlural
Nominativeatigauḥ atigāvau atigāvaḥ
Vocativeatigauḥ atigāvau atigāvaḥ
Accusativeatigām atigāvau atigāḥ
Instrumentalatigavā atigobhyām atigobhiḥ
Dativeatigave atigobhyām atigobhyaḥ
Ablativeatigoḥ atigobhyām atigobhyaḥ
Genitiveatigoḥ atigavoḥ atigavām
Locativeatigavi atigavoḥ atigoṣu

Compound atigava - atigo -

Adverb -atigu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria