Declension table of ?atigatā

Deva

FeminineSingularDualPlural
Nominativeatigatā atigate atigatāḥ
Vocativeatigate atigate atigatāḥ
Accusativeatigatām atigate atigatāḥ
Instrumentalatigatayā atigatābhyām atigatābhiḥ
Dativeatigatāyai atigatābhyām atigatābhyaḥ
Ablativeatigatāyāḥ atigatābhyām atigatābhyaḥ
Genitiveatigatāyāḥ atigatayoḥ atigatānām
Locativeatigatāyām atigatayoḥ atigatāsu

Adverb -atigatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria