Declension table of ?atigarvitā

Deva

FeminineSingularDualPlural
Nominativeatigarvitā atigarvite atigarvitāḥ
Vocativeatigarvite atigarvite atigarvitāḥ
Accusativeatigarvitām atigarvite atigarvitāḥ
Instrumentalatigarvitayā atigarvitābhyām atigarvitābhiḥ
Dativeatigarvitāyai atigarvitābhyām atigarvitābhyaḥ
Ablativeatigarvitāyāḥ atigarvitābhyām atigarvitābhyaḥ
Genitiveatigarvitāyāḥ atigarvitayoḥ atigarvitānām
Locativeatigarvitāyām atigarvitayoḥ atigarvitāsu

Adverb -atigarvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria