Declension table of ?atigarvita

Deva

MasculineSingularDualPlural
Nominativeatigarvitaḥ atigarvitau atigarvitāḥ
Vocativeatigarvita atigarvitau atigarvitāḥ
Accusativeatigarvitam atigarvitau atigarvitān
Instrumentalatigarvitena atigarvitābhyām atigarvitaiḥ atigarvitebhiḥ
Dativeatigarvitāya atigarvitābhyām atigarvitebhyaḥ
Ablativeatigarvitāt atigarvitābhyām atigarvitebhyaḥ
Genitiveatigarvitasya atigarvitayoḥ atigarvitānām
Locativeatigarvite atigarvitayoḥ atigarviteṣu

Compound atigarvita -

Adverb -atigarvitam -atigarvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria